सामग्री पर जाएँ

विप्रलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलप् [vipralap], 1 P.

To dispute, contradict, wrangle, quarrel.

To discuss, debate.

To lament, bewail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलप्/ वि-प्र- P. -लपति, to discourse or speak about variously , be at variance , disagree Pa1n2. 1-3 , 50 (also A1. ); to complain , lament , bewail MBh.

"https://sa.wiktionary.org/w/index.php?title=विप्रलप्&oldid=264135" इत्यस्माद् प्रतिप्राप्तम्