विप्रलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलभ् [vipralabh], 1 Ā.

To cheat, deceive, impose upon.

To recover, regain.

To insult, disrespect.

To violate, disregard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलभ्/ वि-प्र- A1. -लभते, to insult , violate , to mock at , take in , cheat , deceive MBh. Ka1v. etc. ; to regain , recover MBh. ( B. ) xiv 1732 ( C. प्र-वि-ल्, prob. w.r. for प्रति-ल्): Caus. -लम्भयति, to mock , insult , violate BhP.

"https://sa.wiktionary.org/w/index.php?title=विप्रलभ्&oldid=264153" इत्यस्माद् प्रतिप्राप्तम्