विप्रलम्भः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलम्भः, पुं, (वि + प्र + लभ + घञ् । नुम् ।) विसंवादः । (यथा, महाभारते । ३ । ३१ । २७ । “विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥”) बञ्चनम् । (यथा, महाभारते । ५ । १९१ । १६ । “ततो दशार्णाधिपतेः प्रेष्याः सर्व्वा न्यवेदयन् । विप्रलम्भं यथा वृत्तं स च चुक्रोध पार्थिवः ॥”) विप्रयोगः । विच्छेदः । इत्यमरः ॥ शृङ्गाररस- भेदः । यथा, शब्दरत्नावल्याम् । “नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः । सम्भोगो विप्रलम्भश्च तस्य भेदद्बयं भवेत् ॥” शृङ्गाराङ्गविशेषः । यथा, -- “यूनोरयुक्तयोर्भावो युक्तयोर्वाथ यो मिथः । अभीष्टालिङ्गनादीनामनवाप्त्यै प्रहृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥” इत्युज्ज्वलनीलमणिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रलम्भः [vipralambhḥ], 1 (a) Deceiving, deceit, tricking, disappointment; विप्रलम्भो$यमत्यन्तं यदि स्युरफलाः क्रियाः Mb.3. 31.28; विप्रलम्भो$पि लाभाय सति प्रियसमागमे Ki.11.27. (b) Delusion; अतिक्लमिता खलु प्रियसखी अनेनानुकूलविप्रलम्भेन Māl. 6.

Especially, deceiving by false statement or by not keeping promises; विप्रलम्भकृत्रिमप्रेमसहजसौहार्दवेदिनं तं विद्येश्वरं सबहुमानं विससर्ज Dk.1.5.

Quarrel, disagreement.

Disunion, separation, disjunction.

The separation of lovers; शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः R.19.18; Ve.2.12.

(In Rhet.) The feeling or sentiment of love in separation, one of the two main kinds of शृङ्गार (opp. संभोग); अपरः (विप्रलम्भः) अभिलाष- विरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः K. P.4; यूनोरयुक्तयोर्भावो युक्तयोर्वाथवा मिथः । अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृष्यते । विप्रलम्भः स विज्ञेयः -उज्जवलमणिः; cf. S. D.212 et seq.

"https://sa.wiktionary.org/w/index.php?title=विप्रलम्भः&oldid=264167" इत्यस्माद् प्रतिप्राप्तम्