विप्रस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रस्था/ वि-प्र- A1. -तिष्ठते( mc. also ति) , to spread in different directions , go apart or asunder , be diffused or dispersed Gr2S. MBh. ; to set out , depart MBh.

"https://sa.wiktionary.org/w/index.php?title=विप्रस्था&oldid=264341" इत्यस्माद् प्रतिप्राप्तम्