सामग्री पर जाएँ

विप्रुष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रुट्, [ष्] स्त्री, (विशेषेण प्रोषति दहति पापानि । वि + प्रुष् + क्विप् ।) बिन्दुः । इत्य- मरः ॥ (यथा, महाभारते । १३ । १०७ । १३५ । “विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ॥”) वेदपाठे विप्रुषो मुखनिर्गतजलबिन्दवो ब्रह्म- बिन्दव उच्यन्ते । ते शुद्धाः । यथा, -- “मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥” इति शुद्धितत्त्वे मनुवचनम् ॥ (यथा च मनौ । ५ । १४१ । “नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गे पतन्तियाः । न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥”) आचमनकाले मुखनिर्गता विप्रुषो न उच्छिष्ट- जनिकाः । यथा, -- “नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गं नयन्ति याः । दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रुष् स्त्री।

जलकणः

समानार्थक:अम्बुकण,पृषत्,बिन्दु,पृषत,विप्रुष्

1।10।6।2।4

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

 : वातप्रक्षिप्तजलकणः

पदार्थ-विभागः : , द्रव्यम्, जलम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रुष्¦ f. (-प्रुट्)
1. A drop of water, &c.
2. A spot, a mark, a dot. E. वि privative, प्रुष् to burn, aff. क्विप्; also विप्लुष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रुष् [vipruṣ], f.

A drop (of water or any other liquid); संतापं नवजलविप्रुषो गृहीत्वा Śi.8.4; स्वेदविप्रुषः 2.18.

A mark, dot, spot.

Drops falling from the mouth while speaking; Ms.1.133 (com. विप्रुषो मुखनिःसृता अल्पा जलकणाः).

A phenomenon; Rāj. T.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रुष्/ वि-प्रुष् -प्रुष्यति, to ooze out , drip away S3Br.

विप्रुष्/ वि-प्रुष् f. ( nom. प्रुट्)a drop (of water) , spark (of fire) , speck , spark , small bit , atom AV. etc.

विप्रुष्/ वि-प्रुष् f. pl. (with or scil. मुख्याः)drops falling from the mouth while speaking Mn. Ya1jn5. Ma1rkP.

विप्रुष्/ वि-प्रुष् f. a phenomenon(= आश्चर्य-व्) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विप्रुष्&oldid=504408" इत्यस्माद् प्रतिप्राप्तम्