विप्लव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लवः, पुं, (वि + प्लु + अप् ।) परचक्रादिभयम् । इति भरतः ॥ राष्ट्राद्युपद्रवः । इति सार- सुन्दरी ॥ तत्पर्य्यायः । डिम्बः २ डमरः ३ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ८ । १०४१ । “सर्व्वां मडवराज्योर्व्वीं वीरः शमितविप्ल- वाम् ॥”) अस्त्रकलहः । इति स्वामी ॥ (क्लेशः । उप- द्रवः । यथा, भागवते । ४ । २६ । ९ । “विप्लवोऽभूद्दःखितानां दुःसहः करुणात्मनाम् ॥ विनाशः । यथा, कथासरित्सागरे । १३ । ८२ । “संमन्त्र्य कौतुकात् पापास्तद्भार्य्याशीलविप्लवम् । चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ॥” विप्लवते इति अच् । जलोपर्य्यवस्थितः । यथा, महाभारते । ९ । ३ । ५ । “बणिजो नावि भग्नायामगाधे विप्लवा इव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लव पुं।

धाडकलुण्ठनादिः

समानार्थक:डिम्ब,डमर,विप्लव

3।2।14।1।5

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लव¦ पु॰ वि + प्लु--अप्।

१ परनृपतिराष्ट्रादिता भये।

२ राष्ट्रो-पद्रव च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लव¦ m. (-वः)
1. Tumult, confusion, trouble.
2. Evil, calamity.
3. Ra- pine, extortion.
4. Sin, wickedness.
5. Predatory or irregular warfare.
6. Affray, scuffie.
7. Terrifying an enemy by shouts and gestures.
8. Confusion, perplexity, (of thought or speech.)
9. Floating about.
10. The rust, (of a mirror.)
11. Loss, destruction. E. वि before, प्लु to go, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लव [viplava], a. Perflexed, confused; मुमूर्षूणां हि मन्दात्मन्ननु स्युर्विप्लवा गिरः Bhāg.7.8.12.

वः Floating or drifting about, floating in different directions.

Opposition, contrariety.

Confusion, perplexity.

Tumult, scuffle, affray; M.1.

Devastation, predatory warfare, danger from an enemy.

Extortion.

Loss, destruction; सत्त्वविप्लवात् R.8.41; तद्वाग्विसर्गो जनताघविप्लवः Bhāg.1.5. 11.

Adverseness, evil turn; अथवा मम भाग्यविल्पवात् R. 8.47.

The rust on a mirror (dust accumulating on its surface); अपवर्जितविप्लवे शुचौ ... मतिरादर्श इवाभिदृश्यते Ki.2.26 (where विप्लव also means प्रमाणबाधः 'absence of reasoning').

Transgression, violation; गुरूपदिष्टेन रिपौ सुते$पि वा निहन्ति दण्डेन स धर्मविप्लवम् Ki.1.13.

An evil, a calamity.

Sin, wickedness, sinfulness.

Terrifying an enemy by shouts and gestures.

Divulging, making public.

Profanation of the Veda by unseasonable study.

Shipwreck.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लव/ वि--प्लव mfn. (for 2. See. वि-प्लु)having no ship or boat MBh.

विप्लव/ वि-प्लव m. (for 2. See. p. 951 , col. 2) confusion , trouble , disaster , evil , calamity , misery , distress Mn. MBh. etc.

विप्लव/ वि-प्लव m. tumult , affray , revolt Ka1v. Ra1jat.

विप्लव/ वि-प्लव m. destruction , ruin MBh. Ka1v. etc.

विप्लव/ वि-प्लव m. loss , damage Ya1jn5.

विप्लव/ वि-प्लव m. violation (of a woman) Katha1s.

विप्लव/ वि-प्लव m. profanation of the वेदby unseasonable study Ya1jn5. Sch.

विप्लव/ वि-प्लव m. shipwreck Hariv.

विप्लव/ वि-प्लव m. rust (on a mirror) Kir. ii , 26

विप्लव/ वि-प्लव m. portent , evil omen L.

विप्लव/ वि-प्लव m. terrifying an enemy by shouts and gestures W.

विप्लव/ वि-प्लव m. spreading abroad , divulging( वं-गम्, to become widely known) MW.

विप्लव/ वि-प्लव mfn. confused (as words) BhP.

"https://sa.wiktionary.org/w/index.php?title=विप्लव&oldid=264460" इत्यस्माद् प्रतिप्राप्तम्