सामग्री पर जाएँ

विप्लुष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लुट्, [ष्] स्त्री, (विशेषेण प्लोषतीति । वि + प्लुष् + क्विप् ।) विप्रुट् । बिन्दुः । इत्यमर- टीकायां रामाश्रमः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लुष्¦ f. (प्लुट्)
1. A drop of any fluid.
2. A spot, a dot. E. वि before, प्लुष् to burn, aff. क्विप्; also विप्रुष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लुष् [vipluṣ], See विप्रुष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्लुष्/ वि-प्लुष् m. f. = वि-प्रुष्2 , a drop of water R. S3is3.

विप्लुष्/ वि-प्लुष् m. pl. drops falling from the mouth while speaking L.

"https://sa.wiktionary.org/w/index.php?title=विप्लुष्&oldid=504409" इत्यस्माद् प्रतिप्राप्तम्