विफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विफलम्, त्रि, (विगतं फलं यस्य ।) निरर्थकम् । तत्पर्य्यायः । मोघम् २ व्यर्थम् ३ । इनि जटा- धरः ॥ (यथा, कुमारसम्भवे । ७ । ६६ । “परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्बमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विफल¦ त्रि॰ विगत फलमस्य।

१ निरर्थके

२ फलरहिते च

३ केतक्यां स्त्री॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विफल¦ mfn. (-लः-ला-लं) Vain, idle, unmeaning, fruitless, useless. E. वि privative, and फल fruit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विफल [viphala], a.

Fruitless, useless, vain, ineffectual, unprofitable; मम विफलमेतदनुरूपमपि यौवनम् Gīt.7; जगता वा विफलेन किं फलम् R. G.; Śi.9.6; Ku.7.66; Me.7.

Idle, unmeaning.

Having no testicles. -ला N. of a plant (केतकी). -लम् Fruitlessness, unprofitableness; नावमः कर्मकल्पो$पि विफलायेश्वरार्पितः Bhāg.8.5.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विफल/ वि--फल See. s.v.

विफल/ वि-फल mf( आ)n. bearing no fruit (as a tree) Ka1v. VarBr2S.

विफल/ वि-फल mf( आ)n. fruitless , useless , ineffectual , futile , vain , idle Ya1jn5. Hariv. etc.

विफल/ वि-फल mf( आ)n. having no testicles R.

विफल/ वि-फल m. Pandanus Odoratissimus L.

"https://sa.wiktionary.org/w/index.php?title=विफल&oldid=504410" इत्यस्माद् प्रतिप्राप्तम्