सामग्री पर जाएँ

विबन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबन्ध् [vibandh], 9 P.

To bind or fasten (on different sides).

To stretch out, extend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबन्ध्/ वि- P. A1. -बध्नाति, -बध्नीते, to bind or fasten on different sides , stretch out , extend RV. AV. S3rS. ; to seize or hold by( instr. ) Kaus3. ; to obstruct (faeces) Car.

"https://sa.wiktionary.org/w/index.php?title=विबन्ध्&oldid=264619" इत्यस्माद् प्रतिप्राप्तम्