सामग्री पर जाएँ

विबाध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबाध् [vibādh], See बाध्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबाध्/ वि- A1. -बाधते, to press or drive asunder in different directions , drive or scare away RV. AV. Ka1t2h. Page977,1; to oppress , harass , annoy , molest , afflict , injure , violate Ka1v. Pur. : Intens. -बाबधे, to release , set free RV. vii , 36 , 5.

"https://sa.wiktionary.org/w/index.php?title=विबाध्&oldid=264650" इत्यस्माद् प्रतिप्राप्तम्