विबुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबुधः, पुं, (विशेषेण बुध्यते इति । बुध + कः ।) देवः । इत्यमरः ॥ (यथा, मनौ । १२ । ४७ । “गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये ॥”) पण्डितः । इति मेदिनी । धे, ३६ ॥ (यथा, कथासरित्सागरे । ६३ । १०५ । “ब्रवीमि विबुधः खेदं जनानां निह्नुते कथम् ॥” अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते ॥ * ॥) चन्द्रः । इति हलायुधः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबुध पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।7।1।5

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबुध¦ m. (-धः)
1. A god, an immortal.
2. A Pan4d4it, a learned man, a teacher.
3. The moon. E. वि variously, बुध् to know, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबुधः [vibudhḥ], 1 A wise or learned man, sage; सख्यं साप्तपदीनं भो इत्याहुर्विबुधा जनाः Pt.2.47.

A god, deity; अभून्नृपो विबुधसखः परंतपः Bk.1.1; गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः Subhāṣ.

The moon. -Comp. -अधिपतिः, -इन्द्रः, -ईश्वरः epithets of Indra. -अनुचरः a god's attendant; Ms.11.47. -आवासः a temple. -इतरः a demon. -गुरुः Brihaspati or the planet Jupiter. -तटिनी the Gaṅgā river. -द्विष्, -शत्रुः a demon; बन्दीकृता विबुध- शत्रुभिरर्धमार्गे V.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबुध/ वि--बुध mfn. (for 2. See. वि-बुध्)destitute of learned men Ka1vya7d.

विबुध/ वि-बुध mfn. (for 1. See. p. 951 , col. 3) very wise or learned Ka1v. Katha1s. Pan5cat. etc.

विबुध/ वि-बुध m. a wise or learned man , teacher , Pandit ib.

विबुध/ वि-बुध m. a god MBh. Ka1v. etc.

विबुध/ वि-बुध m. the moon L.

विबुध/ वि-बुध m. N. of a prince (son of देव-मीढ) R.

विबुध/ वि-बुध m. of कृतVP.

विबुध/ वि-बुध m. of the author of the जन्म-प्रदीप

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of देवमीढ (ठ, वा। प्।); father of महाधृति. Br. III. ६४. १२; वा. ८९. १२; Vi. IV. 5. २७.

"https://sa.wiktionary.org/w/index.php?title=विबुध&oldid=504411" इत्यस्माद् प्रतिप्राप्तम्