विबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबोधः, पुं, (विगतो बोधः ।) अनवधानता । इति केचित् ॥ (विशिष्टो बोधः ।) प्रबोधश्च ॥ (यथा, भागवते । ३ । ४ । २० । “स एवमाराधितपादतीर्था- दधीत तत्त्वात्मविबोधमार्गः ॥” द्रोणपक्षिपुत्त्रः । यथा, मार्कण्डेये । १ । २१ । “पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा । द्रोणपुत्त्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्र- चिन्तकाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबोध¦ m. (-धः)
1. Inattention, absence.
2. Intelligence.
3. Awaking.
4. Discovering any circumstance.
5. Becoming conscious, (considered as one of the thirty-three subordinate feelings in rhetoric.) E. वि privative or intensitive, and बोध understanding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबोधः [vibōdhḥ], 1 Awakening, being awake.

Perceiving, discovering.

Intelligence.

Awaking, becoming conscious, one of the 33 or 34 subordinate feelings (or व्यभिचारिभाव) in Rhetoric; निद्रानाशोत्तरं जायमानो बोधो विबोधः R. G.

Inattention, absence of mind.

(In drama) The unfolding of the faculties in carrying out an object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विबोध/ वि--बोध m. (for 2. See. ib. )inattention , absence of mind L.

विबोध/ वि-बोध m. (for 1. See. p. 951 , col. 3) awaking MaitrUp. Ka1v. etc.

विबोध/ वि-बोध m. perception , intelligence BhP.

विबोध/ वि-बोध m. (in dram. ) the unfolding of the faculties in carrying out an object Bhar. Das3ar. etc.

विबोध/ वि-बोध m. N. of a bird (a son of द्रोण) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=विबोध&oldid=504413" इत्यस्माद् प्रतिप्राप्तम्