विभक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्तिः, स्त्री, (विभजनमिति । संख्याकर्म्मादयो ह्यर्था विभज्यन्ते आभिरिति वा । वि + भज + क्तिन् ।) विभागः । स्यादिः त्यादिश्च । यथा । “संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः । सा विभक्तिर्द्विधा प्रोक्ता सुप्तिङ् चेति प्रभे- दतः ॥” संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः । सुप् तिङ् इति भेदा- द्द्विविधा । इति शब्दशक्तिप्रकाशिका ॥ (उभ- यार्थोदाहरणम् । यथा, नैषधे । ३ । २३ । “क्रियेत चेत् साधु विभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासै- स्तावत् क्षमा नाम पदं बहु स्यात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्ति¦ स्त्री वि + भज--क्तिन्।

१ विभागे
“संख्यात्वव्याप्यसामान्ये शक्तिमान् प्रत्ययस्तु यः। सा विभक्तिर्द्विधाप्रोक्ता सुप् तिङ् चेति प्रभेदतः” श॰ श॰ प्र॰ उक्तलक्षणे

२ प्र-त्ययभेदे च।
“सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु”
“विशेष्यस्यैव यल्लिङ्गं विभक्तिवचने च। ये तानि सर्वाणियोज्यानि विशेषणपदेष्वपि” व्या॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्ति¦ f. (-क्तिः)
1. Part, portion, inheritance or share of inheritance, &c.
2. A division, a partition.
3. Inflexion of nouns, declension. E. वि before, भज to divide, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्तिः [vibhaktiḥ], f.

Separation, division, partition, apportionment; कालं कालविभक्तीश्च Ms.1.24; कथं सृष्टानि भूतानि कथं वर्णविभक्तयः Mb.12.182.3; कशापातेषु दृश्यन्ते नानावर्ण- विभक्तयः Pañcharātram 2.4.

Division, separation in interest.

A portion or share of inheritance.

(In gram). Inflection of nouns, a case or case-termination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्ति/ वि-भक्ति f. separation , partition , division , distinction , modification Br. Mn. MBh.

विभक्ति/ वि-भक्ति f. part , portion , share of inheritance etc. W.

विभक्ति/ वि-भक्ति f. (in gram.) inflection of nouns , declension , an affix of declension , case( accord. to Pa1n2. " a termination or inflection either of a case or of the persons of a tense " ; certain तद्धितaffixes which are used like case terminations have also the name वि-भक्ति; in the याज्याformulas esp. the cases of अग्निare so called) TS. Br. etc.

विभक्ति/ वि-भक्ति f. a partic. division of a सामन्(= भक्ति) S3a1n3khBr. Sch.

विभक्ति/ वि-भक्ति f. a partic. high number Buddh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्ति स्त्री.
(वि + भञ्ज् + क्तिन्) 1. अगिन्वेदि की प्रथम तह में लगी हुई ईंटों का नाम, भा.श्रौ.सू. 1०.31-36; 2. साम का विभाग, जिसे भक्ति भी कहा जाता है; 3. (अगिन् का) देवता - नाम के विपरिणामात्मक रूप (जैसा कि चार प्रयाज मन्त्रों में आवश्यक है), आप.श्रौ.सू. 5.28.6; ‘विभक्ती’ नीचे देखें।

"https://sa.wiktionary.org/w/index.php?title=विभक्ति&oldid=504414" इत्यस्माद् प्रतिप्राप्तम्