विभक्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभक्ती स्त्री.
संशोधन, मा.श्रौ.सू. 2.5.5.25 (आगन्ेयमेव पञ्चकपालं विभक्तीः प्रयाजानुयाजेषु); (‘उद्वासनीया इष्टि’, ‘इष्टि’ को भङ्ग करना); 1.6.5.9। विभागमन्त्र (विभागे प्रयुक्तः मन्त्रः) हविस् के उद्देश्य से पिष्ट अनाज का विभाजन करते समय प्रयुक्त होने वाला मन्त्र, भा.श्रौ.सू. 5.14.6 (आधेय); आप.श्रौ.सू. 18.11.13 (वाज)।

"https://sa.wiktionary.org/w/index.php?title=विभक्ती&oldid=480246" इत्यस्माद् प्रतिप्राप्तम्