विभङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभङ्ग¦ m. (-ङ्गः)
1. Breaking, fracture.
2. Division.
3. Bending, con- tracting, (especially of the eye-brows.)
4. Expression or play of features.
5. Obstruction, stoppage. E. वि, भजि to break, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभङ्गः [vibhaṅgḥ], 1 Breaking, fracture.

Stopping, obstruction, stoppage; तृष्णास्रोतोविभङ्गः Bh.2.26.

Bending, contraction (as of the eyebrows); भ्रूविभङ्गकुटिलं च वीक्षितम् R.19.17.

A fold, wrinkle; वलीविभङ्गचतुरं स्तनभारविनामितम् Mb.4.14.22.

A step, stair; शिला- विभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह R.6.3.

Breaking out, manifestation; विविधविकारविभङ्गम् Gīt.11

Division; मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमनिबद्धचक्रम् Mb.12. 46.33.

A wave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभङ्ग/ वि-भङ्ग m. bending , contraction ( esp. of the eyebrows) Ragh. Va1s.

विभङ्ग/ वि-भङ्ग m. a furrow , wrinkle MBh. Va1s. Gi1t.

विभङ्ग/ वि-भङ्ग m. interruption , stoppage , frustration , disturbance Ka1v. Pur.

विभङ्ग/ वि-भङ्ग m. fraud , deception Va1s.

विभङ्ग/ वि-भङ्ग m. a wave Va1s.

विभङ्ग/ वि-भङ्ग m. breaking , fracture W.

विभङ्ग/ वि-भङ्ग m. division ib.

विभङ्ग/ वि-भङ्ग m. N. of a class of Buddhist works. MWB. 64 n. 1.

"https://sa.wiktionary.org/w/index.php?title=विभङ्ग&oldid=504415" इत्यस्माद् प्रतिप्राप्तम्