विभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभवः, पुं, धनम् । (यथा, मनौ । ४ । ३४ । “न जीर्णमलवद्बासा भवेच्च विभवे सति ॥”) मोक्षः । ऐश्वर्य्यम् । इति मेदिनी । वे, ५१ ॥ (यथा, भागवते । ७ । ८ । ५५ । “भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥”) प्रभवादिषष्टिसंवत्सरान्तर्गतद्वितीयवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः । प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धरा । हृष्टास्तुष्टा जनाः सर्व्वे विभवे च वरानने ! ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभव पुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।2।6

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभव¦ m. (-वः)
1. Substance, thing, property, wealth.
2. Emancipation from existence.
3. Supreme or superhuman power.
4. Magnani- mity, lofty-mindedness. E. वि implying variety, privation, &c., and भव being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभवः [vibhavḥ], 1 Wealth, riches, property; अतनुषु विभवेषु ज्ञातयः सन्तु नाम Ś.5.8; R.8.69.

Might, power, prowess, greatness; एतावान् मम मतिविभवः V.2; वाग्विभवः Māl.1.26; R.1.9; Ki.5.21; विभवाद्वा प्रदीपवत् MS.11. 1.59.

Exalted position, rank, dignity.

Magnanimity.

Final beatitude, absolution; स भवान् सर्वलोकस्य भवाय विभवाय च अवतीर्णो$शभागेन Bhāg.1.1.35.

Protection (पालन); नियन्ता जन्तूनां निखिलजगदुत्पादविभवप्रतिक्षेपैः क्रीडन् Viś. Guṇa.198.

Development; evolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभव/ वि-भव etc. See. under वि-भू.

विभव/ वि-भव mfn. powerful , rich MBh. xiii , 802

विभव/ वि-भव m. being everywhere , omnipresence Kan2.

विभव/ वि-भव m. development , evolution (with वैष्णवs " the evolution of the Supreme Being into secondary forms ") Sarvad.

विभव/ वि-भव m. power , might , greatness , exalted position , rank , dignity , majesty , dominion R. Ka1lid. VarBr2S. etc. ( ifc. with loc. , " one whose power consists in " Gi1t. )

विभव/ वि-भव m. influence upon( loc. ) S3a1n3khS3r.

विभव/ वि-भव m. (also pl. )wealth , money , property , fortune MBh. Ka1v. etc.

विभव/ वि-भव m. luxury , anything sumptuary or superfluous Hcar.

विभव/ वि-भव m. magnanimity , lofty-mindedness W.

विभव/ वि-भव m. emancipation from existence Inscr. BhP.

विभव/ वि-भव m. N. of the 2nd year in Jupiter's cycle of 60 years VarBr2S.

विभव/ वि-भव m. destruction (of the world) Buddh.

विभव/ वि-भव m. (in music) a kind of measure

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३२.

"https://sa.wiktionary.org/w/index.php?title=विभव&oldid=504416" इत्यस्माद् प्रतिप्राप्तम्