विभात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभातम्, क्ली, (वि + भा + क्तः ।) प्रत्यूषः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभात नपुं।

प्रत्यूषः

समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा

1।4।2।3।2

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभात¦ न॰ वि + भा--क्त। प्रभाते शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभात¦ n. (-तं) Dawn, day-break. E. वि before, भा to shine, aff. क्त; also विभातक n. (-कं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभातम् [vibhātam] ती [tī], ती Day-break, dawn; भ्रमर इव विभाते कुन्द- मन्तस्तुषारम् Ś.5.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभात/ वि- mfn. shone forth , grown light etc. ( ता विभावरी, the morning has dawned Katha1s. )

विभात/ वि- mfn. become visible , appeared ChUp. BhP.

विभात/ वि- n. dawn , day-break , morning Ka1lid.

"https://sa.wiktionary.org/w/index.php?title=विभात&oldid=504419" इत्यस्माद् प्रतिप्राप्तम्