विभावसु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसुः, पुं, (विभा प्रभा एव वसु समृद्धिर्यस्य ।) सूर्य्यः । (यथा, महाभारते । १ । ८६ । ७ । “वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥”) अर्कवृक्षः । अग्निः । (यथा, महाभारते । ३ । ६८ । ७ । “निबद्धां धूमजालेन प्रभामिव विभावसोः ॥”) चित्रकवृक्षः । इत्यमरः ॥ चन्द्रः ॥ हारभेदः । इति हेमचन्द्रः ॥ (वसुपुत्त्रविशेषः । यथा, भागवते । ६ । ६ । १०, १६ । “वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्द्दोषो वास्तुर्व्विभा- वसुः । विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ॥” मुरासुरपुत्त्रः । यथा, तत्रैव । १० । ५९ । १२ । “ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः ॥” दनुपुत्त्रोऽसुरविशेषः । यथा, तत्रैव । ६ । ६ । ३० । “त्रिमूर्द्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।56।1।5

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

विभावसु पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।30।2।1

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः। विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु¦ विभायुक्ता वसवोऽस्य।

१ सूर्य्ये

२ अर्कवृक्षे

३ वह्नौचित्रकवृक्षे अमरः।

५ चन्द्रे

६ हारभेदे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु¦ m. (-सुः)
1. The sun.
2. Fire.
3. The moon.
4. A sort of neck- lace or garland. E. विभा light, वसु being, substance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभावसु/ वि-भा---वसु mfn. abounding in light (applied to अग्नि, सोम, and कृष्ण) RV. VS. Hariv.

विभावसु/ वि-भा---वसु m. fire or the god of fire MBh. Ka1v. etc.

विभावसु/ वि-भा---वसु m. the sun AParis3. MBh. BhP.

विभावसु/ वि-भा---वसु m. the moon L.

विभावसु/ वि-भा---वसु m. a sort of necklace or garland L.

विभावसु/ वि-भा---वसु m. N. of one of the 8 वसुs BhP.

विभावसु/ वि-भा---वसु m. of a son of नरकib.

विभावसु/ वि-भा---वसु m. of a दानवib.

विभावसु/ वि-भा---वसु m. of a ऋषिMBh.

विभावसु/ वि-भा---वसु m. of a mythical prince dwelling on the mountain गज-पुरKatha1s.

विभावसु/ वि-भा---वसु m. of a गन्धर्व(who is said to have stolen the सोमfrom गायत्रीas she was carrying it to the gods) MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Vasu worshipped for tejas; फलकम्:F1:  भा. II. 3. 3; XI. २६. 3.फलकम्:/F wife उषा who bore three sons, व्युष्ठ, रोचिष and आतप; फलकम्:F2:  Ib. VI. 6. ११ and १६.फलकम्:/F fought with महिष in the देवासुर war. फलकम्:F3:  Ib. VIII. १०. ३२.फलकम्:/F
(II)--a son of Danu; a follower of वृत्र in his battle with Indra. भा. VI. 6. ३०; १० [२०].
(III)--a son of Mura (s.v.). भा. X. ५९. १२.
(IV)--a name of सूर्य. Br. II. २१. ८३.
(V)--a Pratardana god. Br. II. ३६. ३०. [page३-247+ २९]
(VI)--was abandoned by his wife द्युती for Soma; फलकम्:F1:  M. २३. २४.फलकम्:/F ययाति of कुरुवम्श compared to. फलकम्:F2:  Ib. ३५. 8.फलकम्:/F
(VII)--the king of elephants. वा. ६९. २३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIBHĀVASU I : A hermit who got angry quickly. This hermit cursed his brother Supratīka. (See under Garuḍa, para 5).


_______________________________
*2nd word in left half of page 846 (+offset) in original book.

VIBHĀVASU II : A hermit. This hermit respected Yudhi- ṣṭhira much. (Mahābhārata, Vana Parva, Chapter 26, Stanza 24).


_______________________________
*3rd word in left half of page 846 (+offset) in original book.

VIBHĀVASU III : One of the sons born to Prajāpati Kaśyapa by his wife Danu. Vibhāvasu also was present at the battle between Vṛtrāsura and Indra. (Bhāgavata, Skandha 6).


_______________________________
*4th word in left half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विभावसु&oldid=504422" इत्यस्माद् प्रतिप्राप्तम्