विभिन्नता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्नता¦ f. (-ता) The state of being broken, scattered, &c. E. तल् added to the last; also with त्व, विभिन्नत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्नता/ वि-भिन्न---ता f. the state of being broken or split asunder or scattered etc. ib.

"https://sa.wiktionary.org/w/index.php?title=विभिन्नता&oldid=265220" इत्यस्माद् प्रतिप्राप्तम्