विभी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभी [vibhī], a. Fearless; विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः Mb.12.278.15. विभीतः, -तम्, विभीतकः, -कम्, -विभीतकी, -विभीता N. of tree, Terminalia Belerica, one of the three myrobalans.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभी/ वि--भी mfn. fearless MBh.

विभी/ वि- P. -बिभेति, to be afraid of , fear MBh. Ma1rkP. : Caus. -भीषयति, ते, to frighten , terrify , intimidate RV. TS. MBh.

"https://sa.wiktionary.org/w/index.php?title=विभी&oldid=265241" इत्यस्माद् प्रतिप्राप्तम्