विभीषिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीषिका, स्त्री, (विभीषा + स्वार्थे कन् । स्त्रियां टाप् अत इत्वञ्च ।) भयप्रदर्शनम् । यथा, -- “कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजाः मथ्नन्तो विटजल्पितैरुपहताः क्षौणीभुजस्ते ऽखिलाः । विद्वांसोऽपि वयं परं त्रिजगतां सर्गस्थिति- व्यापदा- मीशस्तत्परिचर्य्यया न गणितो यैरेष नारा- यणः ॥” इति शान्तिशतकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीषिका¦ स्त्री वि + भी--णिच्--सुक् च धात्वर्थनिर्देशे ण्वुल्। भयप्रदर्शने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीषिका¦ f. (-का)
1. Terror.
2. A means of terrifying. E. वि + भी-णिच्-सुक्-ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीषिका [vibhīṣikā], 1 Terror.

A means of terrifying, a scare (a scare-crow); नालं युद्धाय वै रक्षो महतीयं विभीषिका Rām.6. 66.6; यदि ते सन्ति सन्त्वेव केयमन्या विभीषिका U.4.28. [The etymology of this word as pointed out by Nārāyaṇa in his commentary on this word is apparently wrong. The correct word appears to be विभीषिका and not विभीषिका for विभीषिकाशब्दस्य भीषिधातोर्ण्वुल्प्रत्ययनिष्पन्नत्वादन्तस्थवकारादित्व- मेव समीचीनम् Mañjūṣā.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीषिका/ वि-भीषिका f. the act of terrifying , means of terrifying , terror MBh. Ka1v. etc.

विभीषिका/ वि- f. See. under वि-भीषकabove.

"https://sa.wiktionary.org/w/index.php?title=विभीषिका&oldid=265267" इत्यस्माद् प्रतिप्राप्तम्