विभु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभुः, पुं, (वि + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।) प्रभुः । (यथा, शिशुपालवधे । “विभुर्व्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥”) सर्व्वगतः । शङ्करः । (यथा, महाभारते । १३ । १७ । १६ । “त्रिजटश्चिरवासाश्च रुद्रः सेनापतिर्विभुः ॥”) ब्रह्मा । इति मेदिनी । भे, ७ ॥ भृत्यः । इति त्रिकाण्डशेषः ॥ विष्णुः । इति शब्दमाला ॥ (यथा, महाभारते । १३ । १४९ । १०७ । “विहायसगतिर्ज्ज्योतिः सुरुचिर्हुतभुग्विभुः ॥” जीवात्मा । यथा, -- “न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः । दृश्यते क्षानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥) नित्यः । अर्हन् । इति हेमचन्द्रः ॥

विभुः, त्रि, सर्व्वमूर्त्तसंयोगी । परममहत्त्ववान् । स तु आत्मादिः । यथा, -- “आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम् । विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्बिविधा मता ॥” इति भाषापरिच्छेदः ॥ विभुरिति विभुत्वं परममहत्त्ववत्त्वम् । इति सिद्धान्तमुक्तावली ॥ “कालखात्मदिशां सर्व्वगतत्वं परमं महत् ।” इति भाषापरिच्छेदः ॥ दृढः । इत्यजयपालः ॥ व्यापकः । इति हेम- चन्द्रः ॥ (यथा, ऋग्वेदे । १० । ४० । १ । “प्रातर्यावाणं विभ्वं विशे विशे ॥” “विभ्वं विभुं व्यापिनम् ।” इति तद्भाष्ये सायणः ॥ व्याप्तः । यथा, ऋग्वेदे । १ । ३४ । १ । “त्रिश्चिन्नो अद्याभवतं न वेद सा विभुर्व्वायाम उत राति रश्विना ॥” “विभुः व्याप्तः ।” इति तद्भाष्ये सायणः ॥ सर्व्वत्र गमनशीलः । यथा, ऋग्वेदे । १ । १६५ । १० । “एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ॥” “विभु सर्व्वत्र गमनशीलम् ।” इति तद्भाष्ये सायणः ॥ ईश्वरः । यथा, ऋग्वेदे । ४ । ७ । १ । “यमप्नवानो भृगवो विरुरुचुर्व्वनेषु चित्रं विभ्वं विशे विशे ॥” “विभ्वं विभुं ईश्वरम् ।” इति तद्भाष्ये सायणः ॥ महान् । यथा, ऋग्वेदे । ५ । ३८ । १ । “उरोष्ट इन्द्र राधसो विभ्वी राति शतक्रतो ॥” “विभ्वी महती ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु¦ पु॰ वि + भू--डु। सर्वमूर्त्तसंयुक्ते

१ कालादौ

२ महादेवे

३ व्रह्मणि च मेदि॰।

४ भृत्ये त्रिका॰।

५ विष्णौ शब्दमा॰

६ व्यापके

७ नित्ये

८ अर्हद्देवे हेमच॰।

९ दृढे त्रि॰ अजयः।

१० परममहत्त्वयुते सि॰ मुक्ता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु¦ mfn. (-भुः-भुः or भ्वी-भु)
1. Omnipresent, all-pervading.
2. Always, eternal.
3. Firm, solid, hard.
4. Powerful. m. (-भुः)
1. A master, an owner.
2. S4IVA.
3. BRAHMA
4.
4. VISHN4U.
5. A servant.
6. Æther.
7. Space.
8. Time.
9. The soul. E. वि before भू to be, aff. डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु [vibhu], a. (-भू, -भ्वी f.) Mighty, powerful.

Eminent, supreme.

Able to, capable of (with inf.); (धनुः) पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki. 5.43.

Self-subdued, firm, self-controlled; कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95.

(In Nyāya phil.) Eternal, existing everywhere, all-pervading, pervading all material things; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्

Firm, hard.

भुः Ether.

Space.

Time.

The soul.

A lord, ruler, master, sovereign, king.

The supreme ruler; नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः Bg.5.15;1.12; प्रकृतेर्विभुत्वयोगात् Sāṅkhya K.42.

A servant.

N. of Brahman.

Of Śiva; विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95;7.31; Mu.1.1.

Of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभु/ वि-भु etc. See. col. 3.

विभु/ वि-भु mfn. orSee. विभू

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Hari. भा. III. 9. १६.
(II)--a son of दक्षिणा and a तुषित god. भा. IV. 1. 7-8. [page३-248+ २४]
(III)--a name of शिव. भा. IV. 4. 9.
(IV)--a son of प्रस्ताव (i); wife रती, and son पृथुसेन. भा. V. १५. 6; Br. II. १४. ६७.
(V)--a son of Bhaga and Siddhi. भा. VI. १८. 2.
(VI)--a son of वेदशिरस् and तुषिता. From him ८८,000 sages learnt celibate life. भा. VIII. 1. २१-22.
(VII)--the Indra of the Raivata epoch. भा. VIII. 5. 3; Br. II. ३६. ६१; Vi. III. 1. २०.
(VIII)--a name of ब्रह्मा. भा. IX. 3. २९; X. 1. १८.
(IX)--अग्नि (धिष्णि). Br. II. १२. २०.
(X)--a deva. Br. II. १३. ९५; वा. ३१. 8.
(XI)--a साध्य god. Br. III. 3. १७; वा. ६६. १६.
(XII)--the son of Satyaketu; father of Suvibhu. Br. III. ६७. ७५; वा. ९२. ७१. Vi. IV. 8. २०.
(XIII)--one of the twenty अमिताभ gods. Br. IV. 1. १६; वा. १००. १६. [page३-249+ २९]
(XIV)--a son of प्रत्यूष, a Vasava; फलकम्:F1:  M. 5. २७.फलकम्:/F a साध्य. फलकम्:F2:  Ib. २०३. १२.फलकम्:/F
(XV)--a son of श्रुतम्जय, ruled for २८ years. M. २७१. २४.
(XVI)--(Vasu) a grandson of स्वायम्भुव. वा. ३१. १७; ३३. 9.
(XVII)--a son of प्रतावी (प्रास्तावी-वि। प्।). वा. ३३. ५७; Vi. II. 1. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIBHU I : A King of the family of Bharata. It is mentioned in Bhāgavata, Skandha 5, that he was the son of Prastotā and the father of Pṛthuṣeṇa.


_______________________________
*5th word in right half of page 846 (+offset) in original book.

VIBHU II : Indra of the age of the fifth Manu. (See under Manvantara).


_______________________________
*6th word in right half of page 846 (+offset) in original book.

VIBHU III : Brother of Śakuni. Bhīmasena killed him in the Bhārata-battle. (M.B. Droṇa Parva, Chapter 157, Stanza 23).


_______________________________
*7th word in right half of page 846 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विभु&oldid=437440" इत्यस्माद् प्रतिप्राप्तम्