विभूषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूषणम्, क्ली, (विशेषेण भूषयत्यनेनेति । वि + भूष + णिच् + ल्युट् ।) आभरणम् । इत्यमरः ॥ (यथा, कथासरित्सागरे । १७ । ६४ । “अस्ति पाटलिपुत्त्राख्यं पुरं पृथ्वीविभूषणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूषण नपुं।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

2।6।101।2।4

विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया। अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्.।

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूषण¦ n. (-णं) Ornament, decoration. E. वि implying variety, and भूषण adorning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूषणम् [vibhūṣaṇam], Ornament, decoration; विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् Bh.2.7; R.16.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभूषण/ वि-भूषण mfn. adorning R.

विभूषण/ वि-भूषण m. N. of मञ्जु-श्रीL.

विभूषण/ वि-भूषण n. ( ifc. f( आ). )decoration , ornament MBh. Ka1v. etc.

विभूषण/ वि-भूषण n. splendour , beauty Das3ar.

"https://sa.wiktionary.org/w/index.php?title=विभूषण&oldid=265395" इत्यस्माद् प्रतिप्राप्तम्