विभेदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभेदन¦ n. (-नं)
1. Breaking, dividing.
2. Separating, literally or figur- atively, as setting at variance. E. वि before भिद् to divide, ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभेदन/ वि- mfn. splitting , cleaving , piercing VarBr2S.

विभेदन/ वि- n. the act of splitting etc. Nir. MBh.

विभेदन/ वि- n. setting at variance , disuniting MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=विभेदन&oldid=265456" इत्यस्माद् प्रतिप्राप्तम्