विभ्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम् [vibhram], 1, 4 P.

To roam, wander about.

To hover, whirl or wheel round.

To scare away, disperse, scatter about.

To be confused or disordered, be bewildered or perplexed; अनेकचित्तविभ्रान्ता मोहजाल- समावृताः Bg.16.16.

To move about (the tail). -Caus. To confuse, confound; प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति K. P.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम्/ वि- P. -भ्रमति, -भ्राम्यति, to wander or roam or fly about , roll , hover , whirl MBh. Ka1v. etc. ; to reel , quiver , shake BhP. ; to roam over , wander through( acc. ). MBh. ; to fall into disorder or confusion , be disarranged or bewildered MBh. Hariv. etc. ; to drive asunder , disperse , scare away MBh. ; to move about (the tail) R. : Caus. -भ्रमयति, or -भ्रामयति( Pass. -भ्राम्यते) , to confuse , perplex Ma1rkP. Hcat.

"https://sa.wiktionary.org/w/index.php?title=विभ्रम्&oldid=265533" इत्यस्माद् प्रतिप्राप्तम्