विभ्राज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राट्, [ज्] त्रि, (विशेषेण भ्राजते इति । वि + भ्राज् + “अन्येभ्योऽपि

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राज् वि।

अलङ्कारादिना_शोभमानः

समानार्थक:विभ्राज्,भ्राजिष्णु,रोचिष्णु

2।6।101।1।1

विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया। अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राज्¦ त्रि॰ वि + भ्राज--क्विप्। भूषणादिना दीप्ते अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राज्¦ mfn. (-भ्राड् or भ्राट्)
1. Elegant, richly dressed or decorated.
2. Splendid, luminous, shining. E. वि before भ्राज् to shine, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राज् [vibhrāj], 1 Ā. To shine brilliantly or intensely; विभ्राजसे मकरकेतनमर्चयन्ती Ratn.1.21.

विभ्राज् [vibhrāj], a. Shining, splendid, bright, luminous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्राज्/ वि- A1. -भ्राजते( ep. also P. ) , to shine forth , be bright or radiant RV. etc. ; to shine through( acc. ) RV. AV. ; Caus. -भ्राजयति, to cause to shine or beam MBh. Hariv. BhP.

विभ्राज्/ वि-भ्राज् mfn. ( nom. ट्)shining , splendid , luminous RV.

विभ्राज्/ वि-भ्राज् m. (with सौर्य)N. of the author of RV. x , 170 Anukr.

"https://sa.wiktionary.org/w/index.php?title=विभ्राज्&oldid=504428" इत्यस्माद् प्रतिप्राप्तम्