विमद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमद¦ f. (-दा)
1. Free from intoxication.
2. Joyless.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमद [vimada], a.

Free from intoxication, pride or arrogence; यो बलात् प्रोन्नतं याति निहन्तुं सबलो$प्यरिः । विमदः स निवर्तेत Pt.1.238.

Devoid of joy, sad, cheerless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमद/ वि--मद mfn. free from intoxication , grown sober R. Pan5cat.

विमद/ वि--मद mfn. free from rut Ka1v.

विमद/ वि--मद mfn. free from pride or arrogance MBh. Hariv. etc.

विमद/ वि--मद mfn. joyless MW.

विमद/ वि--मद m. N. of a man protected by इन्द्र(he gained his wife with the assistance of the अश्विन्s) RV.

विमद/ वि--मद m. (with ऐन्द्रor प्राजापत्य) of the author of RV. x , 20-26 Anukr.

विमद/ वि-मद etc. See. p. 951 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIMADA : A truthful King. Once a princess named Kamadyū accepted Vimada as her husband at her Svayaṁvara marriage. The Kings and princes who were present became jealous of Vimada and prepared for war. The helpless Vimada praised the Aśvinīdevas. The gods defeated the enemies and gave the bride to Vimada. (Ṛgveda, Maṇḍala 1, Anuvāka 17, Sūkta 117).


_______________________________
*5th word in left half of page 856 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


2. Vimada is mentioned in several passages of the Rigveda[१] as a protégé of the Aśvins, who gave him a wife, Kamadyū. His identity with the preceding is improbable.

  1. i. 51, 3;
    112, 19;
    116, 1;
    117, 20;
    x. 39, 7;
    65, 12, From viii. 9, 15, Ludwig, Translation of the Rigveda, 3, 105, has inferred that Vimada and Vatsa were identical.
"https://sa.wiktionary.org/w/index.php?title=विमद&oldid=474604" इत्यस्माद् प्रतिप्राप्तम्