विमनस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमनस् वि।

दुःखितमनः

समानार्थक:दुर्मनस्,विमनस्,अन्तर्मनस्

3।1।8।1।2

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमनस्(स्क)¦ त्रि॰ विक्षिप्तं मनो यस्य वा कप्। चिन्तादिना व्याकुलचित्ते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमनस्¦ mfn. (-नाः-नाः-नः)
1. Sad, perplexed, disordered, heart-broken.
2. Changed in mind or feeling.
3. Averse, disliking, displeased.
4. Absent-minded, thinking of something else. E. वि privative and मनस् the mind; having no mind or heart.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमनस् [vimanas] विमनस्क [vimanaska], विमनस्क a.

Sad, disconsolate, depressed in mind or spirits, sorry, discomposed; शिबिस्तथैवा- विमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् Mb.3.198.22; देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद्विशति वासगृहं नरेन्द्रः U.1.7.

Absent-minded.

Perplexed, bewildered.

Displeased.

Changed in mind or feeling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमनस्/ वि--मनस् ( वि-) mfn. having a keen or penetrating mind or understanding , sagacious RV. x , 82 , 2.

विमनस्/ वि--मनस् mfn. destitute of mind , foolish , silly RV. viii , 86 , 2

विमनस्/ वि--मनस् mfn. out of one's mind or senses , discomposed , perplexed , dejected , downcast , heart-broken Ya1jn5. MBh. etc.

विमनस्/ वि--मनस् mfn. changed in mind or feeling , averse , hostile R.

विमनस्/ वि--मनस् m. N. of the author of a hymn( v.l. for विश्व-मनस्See. )

विमनस्/ वि-मनस् 1. 2. वि-मनस्, वि-मन्थर, विमन्युetc. See. p. 951 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=विमनस्&oldid=504432" इत्यस्माद् प्रतिप्राप्तम्