विमर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्द¦ पु॰ विमृद्यतेऽसौ वि + मृद--घञ्। (कालकासुन्दिया)

१ वृक्षे रत्नमा॰। संज्ञायां कन्। चक्रमर्दके राजनि॰। भावे घञ्।

३ मर्दने

३ कुङ्कुमादिमर्दने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्दः [vimardḥ], 1 Pounding, crushing, bruising.

Rubbing together, trituration (as of perfumes), friction; विमर्दसुरभिर्बकुलावलिका खल्वहम् M.3; R.5.65; कस्तूरिका मृगविमर्दसुगन्धिरेति Śi.4.61;11.28.

Pressing together (as in embrace).

Spoiling, marring; कुतूहलविमर्द- कारिणा परिश्रमेण Mk.1.

Touch, contact.

Rubbing the person with saffron or other unguents.

War, battle, fight, encounter; विमर्दक्षमां भूमिमवतरावः U.5;3.44.

Destruction, devastation; पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे R.6.62.

Conjunction of the sun and the moon.

An eclipse.

Weariness, tediousness.-Comp. -अर्घम् the time from the apparent conjunction to the end of an eclipse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्द/ वि-मर्द वि-मर्शSee. under विमृद्and वि-मृश्, p. 981 , col. 1.

विमर्द/ वि-मर्द m. crushing , bruising , grinding , pounding , rubbing , friction MBh. Ka1v. etc.

विमर्द/ वि-मर्द m. trampling Ratna7v.

विमर्द/ वि-मर्द m. hostile encounter , conflict , scuffle , fight , war , tumult MBh. Ka1v. etc.

विमर्द/ वि-मर्द m. laying waste , devastation , destruction ib.

विमर्द/ वि-मर्द m. interruption , disturbance Mr2icch. Hit.

विमर्द/ वि-मर्द m. touch , contact Sa1m2khyak.

विमर्द/ वि-मर्द m. refusal , rejection R.

विमर्द/ वि-मर्द m. complete obscuration , total eclipse Su1ryas. VarBr2S.

विमर्द/ वि-मर्द m. weariness , tediousness MW.

विमर्द/ वि-मर्द m. the trituration of perfumes W.

विमर्द/ वि-मर्द m. Cassia Sophora L.

विमर्द/ वि-मर्द m. N. of a prince Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=विमर्द&oldid=265726" इत्यस्माद् प्रतिप्राप्तम्