विमर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्श पुं।

वासना

समानार्थक:विमर्श,भावना,वासना

1।5।2।4।1

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्श¦ m. (-र्शः)
1. Discussion, investigation, reasoning, examination by reason.
2. A conflicting judgment.
3. The impression on the mind of past good or evil actions. E. वि implying discrimination, मृश् to perceive, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्शः [vimarśḥ], 1 Thought, deliberation.

(In dramas) A change in the successful progress of a dramatic plot, a change in the prosperous course of a love-story caused by some unforeseen reverse or accident, one of the five Sandhis in a drama; it is thus defined in S. D.; यत्र मुख्यफलोपाय उद्भिन्नो गर्भतो$धिकः । शापाद्यः सान्तरायश्च स विमर्श इति स्मृतः ॥ 336; कुर्वन् बुद्ध्या विमर्शं प्रसृतमपि पुनः संहरन् कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा Mu.4.3.

विमर्शः [vimarśḥ] र्शनम् [rśanam], र्शनम् 1 Deliberation, consideration, examination, discussion; कुर्वन् बुद्ध्या विमर्शम् Mu.4.3.

Reasoning.

A conflicting judgment.

Hesitation, doubt; कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत Rām.118.57; 2.34.44.

The impression left on the mind by past good or bad actions; see वासना.

Knowledge; अविद्वद- धिकारित्वात् प्रायश्चित्तं विमर्शनम् Bhāg. 6.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमर्श/ वि-मर्श m. consideration , deliberation , trial , critical test , examination Pan5cavBr. MBh. etc.

विमर्श/ वि-मर्श m. reasoning. discussion Prab.

विमर्श/ वि-मर्श m. knowledge , intelligence Sarvad.

विमर्श/ वि-मर्श m. N. of शिवMBh.

विमर्श/ वि-मर्श m. (in dram. ) critical juncture or crisis (one of the 5 संधिs or junctures of the plot , intervening between the गर्भor germ and the निर्वहनor catastrophe e.g. in the शकुन्तलाthe removal of her veil in the 5th act) Bhar. Das3ar. etc.

"https://sa.wiktionary.org/w/index.php?title=विमर्श&oldid=504433" इत्यस्माद् प्रतिप्राप्तम्