विमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमलम्, क्ली, (विगतो मलो यस्मात् ।) तारहेम- द्विधाकृतम् । तत्तूपरसविशेषः । तत्पर्य्यायः । निर्म्मलम् २ स्वच्छम् ३ अमलम् ४ स्वच्छधातु- कम् ५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । त्वग्दोषव्रणनाशित्वम् । रसवीर्य्यादौ तुल्य- त्वम् । वेधे भिन्नवीर्य्यकत्वञ्च । इति राज- निर्घण्टः ॥ (तथास्य शोधनमारणविधिः । “मूत्रारनालतैलेषु गोदुग्धे कदली रसे । कौलत्थे कोद्रवक्वाथे माक्षिकं विमलन्तथा ॥ मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ! । क्षाराम्ललवणैश्चैव तैलसर्पिःसमन्वितम् ॥ पुटत्रयं प्रदातव्यं ततस्तु शोधितं भवेत् । जम्बीरस्य रसे स्विन्नो मेषशृङ्गीरसैस्तथा । रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ॥” इति विमलशुद्धिः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे जारणमारणाधिकारे ॥)

विमलम्, त्रि, (विगतो मलो यस्मात् ।) निर्म्मलम् । तत्पर्य्यायः । वीध्रम् २ । इत्यमरः ॥ प्रयतम् ३ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ४८ । १४ । “प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झ- रान् ॥”) चारुः । इति च शब्दरत्नावली ॥ (यथा, माघे । ९ । १३ । “रुचिधाम्नि भत्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः ॥”)

विमलः, पुं, (विगतो मलः पापं यस्मात् ।) अर्हन् । इति हेमचन्द्रः ॥ (सुद्युम्नपुत्त्रः । यथा, भाग- वते । ९ । १ । ४१ । “तस्योत्कलो गयो राजन् विमलश्च त्रयःसुताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमल¦ त्रि॰ विगतो मलो यस्मात्।

१ स्वच्छे निर्मले अमरः। विगतो मलो यस्याः

५ ब॰। (चामकषा)

२ सप्तलायाम्अमरः। जगन्नाथक्षेत्रस्थे

३ देवीभेदे स्त्री तन्त्रसा॰।

४ दुर्गामूर्त्तिभेदे देवीपु॰।

५ उपरसभेदे न॰ राजनि॰।

६ जि{??}देवे पु॰

७ चारुणि त्रि॰ शब्दर॰।
“चेतसा सत्त्व-{??}न दानं यद् विमलं स्मृतम्” गरुडपु॰ उक्ते

८ सा-{??} दानभेदे न॰। [Page4916-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमल¦ mfn. (-लः-ला-लं)
1. Clean, pure, (either literally, as clothes, &c. or figuratively, as the heart or mind.)
2. Beautiful.
3. White.
4. Transparent. f. (-ला)
1. A plant, commonly Charmagha4s.
2. A sort of soil. m. (-लः) An Arhat or Jaina deified sage. n. (-लं)
1. Silver- gilt.
2. Talc. E. वि privative, मल dirt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमल [vimala], a.

Pure, stainless, spotless, clean (fig also).

Clear, limpid, pellucid, transparent (as water); विमलं जलम्.

White, bright.

लः An Arhat.

A magical formula recited over weapons.

A lunar year.

लम् Silver-gilt.

Talc. -Comp. -अक्ष a. Having ten hair-curlings (आवर्त) (as a horse); तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः Mb.3.161.24. -अद्रिः the mountain Girnār in Gujarāt (famous for its inscriptions). -दानम् an offering to a deity. -मणिः a crystal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमल/ वि--मल See. s.v.

विमल/ वि-मल mf( आ)n. stainless , spotless , clean , bright , pure( lit. and fig. ) MBh. Ka1v. etc. (698647 लेind. at daybreak MBh. v , 7247 )

विमल/ वि-मल mf( आ)n. clear , transparent Sarvad.

विमल/ वि-मल mf( आ)n. white(See. ले-भ)

विमल/ वि-मल m. a magical formula recited over weapons R.

विमल/ वि-मल m. a partic. समाधिBuddh.

विमल/ वि-मल m. a partic. world ib.

विमल/ वि-मल m. a lunar year L.

विमल/ वि-मल m. N. of an असुरKatha1s.

विमल/ वि-मल m. of a देव-पुत्रand बोधिमण्ड-प्रतिपालLalit.

विमल/ वि-मल m. of a भिक्षुib.

विमल/ वि-मल m. of a brother of यशस्Buddh.

विमल/ वि-मल m. (with जैनs) N. of the 5th अर्हत्in the past उत्सर्पिणीand of the 13th in the present अवसर्पिणीL.

विमल/ वि-मल m. of a son of सु-द्युम्नBhP.

विमल/ वि-मल m. of the father of पद्म- पादCat.

विमल/ वि-मल m. of various authors (also with सरच्वती) ib.

विमल/ वि-मल m. a partic. शक्तिHcat.

विमल/ वि-मल m. N. of दाक्षायणीin पुरुषो-त्तमCat.

विमल/ वि-मल m. of a योगिनीHcat.

विमल/ वि-मल m. of a daughter of गन्धर्वीMBh.

विमल/ वि-मल m. (with Buddhists) N. of one of the 10 भूमिs or stages of perfection Dharmas. 64

विमल/ वि-मल n. silver gilt L.

विमल/ वि-मल n. N. of a town(See. -पुर)

विमल/ वि-मल n. of a तन्त्र

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Sudyumna and a Lord of दक्षि- णापथ. भा. IX. 1. ४१.
(II)--a son of देवयानी and a यक्ष. Br. III. 7. १२८.
(III)--the son of जीमूत and father of भीम- ratha. M. ४४. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vimala^1 : nt.: Name of a tīrtha.

One can reach it after visiting the Girimuñja mountain; described as the best tīrtha (vimalaṁ tīrtham uttamam); it is characterized by gold-coloured and silver-coloured fishes (adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ); by bathing there one gets the fruit of a Vājapeya and, with his soul cleansed of all sins, he attains the highest state (gacchec ca paramāṁ gatim) 3. 80. 102104. [Identical with Vimala^2 ? ]


_______________________________
*1st word in left half of page p445_mci (+offset) in original book.

Vimala^2 : nt.: Name of a lake,

Situated near the place which is sacred to Viśveśvara (Śiva) (tac ca viśveśvarasthānaṁ yatra tad vimalaṁ saraḥ); mentioned in the Daivata Ṛṣi-Vaṁśa narrated by Bhīṣma to Yudhiṣṭhira 13. 151. 18, 2. [Identical with Vimala^1 ? ]


_______________________________
*1st word in right half of page p445_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vimala^1 : nt.: Name of a tīrtha.

One can reach it after visiting the Girimuñja mountain; described as the best tīrtha (vimalaṁ tīrtham uttamam); it is characterized by gold-coloured and silver-coloured fishes (adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ); by bathing there one gets the fruit of a Vājapeya and, with his soul cleansed of all sins, he attains the highest state (gacchec ca paramāṁ gatim) 3. 80. 102104. [Identical with Vimala^2 ? ]


_______________________________
*1st word in left half of page p445_mci (+offset) in original book.

Vimala^2 : nt.: Name of a lake,

Situated near the place which is sacred to Viśveśvara (Śiva) (tac ca viśveśvarasthānaṁ yatra tad vimalaṁ saraḥ); mentioned in the Daivata Ṛṣi-Vaṁśa narrated by Bhīṣma to Yudhiṣṭhira 13. 151. 18, 2. [Identical with Vimala^1 ? ]


_______________________________
*1st word in right half of page p445_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विमल&oldid=504434" इत्यस्माद् प्रतिप्राप्तम्