विमाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमाता, [ऋ] स्त्री, (विरुद्धा माता ।) मातृ- सपत्नी । सत्मा इति भाषा । सा कनीयस्यपि नमस्या । यथा, स्मृतिः । “मातुः पितुः कनीयांसं न नमेद् वयसाधिकः । नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमा- तरम ॥” स्मृत्यर्थसारे । “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥” यतः पत्युर्व्वयसा तास्त्रियो वृद्धा अतः कनिष्ठा अपि नमस्याः । इति मलमासतत्त्वत् ॥ * ॥ विमातृरजोनिवृत्तावपि पितामहधनविभाग- कर्त्तव्यत्वम् । यथा बृहस्पतिः । “पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः । मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥” अत्र मातृपदं विमातृपरमपि पुत्त्रान्तरोत्पत्ति- सम्भावनातौल्यात् । इति दायतत्त्वम् ॥ * ॥ अस्या अनंशित्वं यथा । सोदरभ्रातृभिर्विभागे क्रियमाणे मात्रे पुत्त्रसमांशो दातव्यः । समांश- हारिणी माता इति वचनात्मातृपदस्य जननी- परत्वात् न सपत्नीमातृपरत्वमपि । सकृच्छ्रुतस्य मुख्यगौणत्वानुपपत्तेः । इति दायभागः ॥

"https://sa.wiktionary.org/w/index.php?title=विमाता&oldid=166718" इत्यस्माद् प्रतिप्राप्तम्