विमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमानः, पुं क्ली, (विगतं मानमुपमा यस्य ।) देवरथः । तत्पर्य्यायः । व्योमयानम् २ । इत्य- मरः ॥ (यथा, कुमारसम्भवे । २ । ४५ । “भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात् पथि ॥”) सार्व्वभौमगृहम् । (तत्तु सप्तभूमिगृहम् । यथा, रामायणे । १ । ५ । १६ । “सर्व्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥” “विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि ॥” इति तट्टीकाधृतनिघण्टुः ॥) घोटकः । यानमात्रम् । इति मेदिनी । ने, १३२ ॥ (त्रि, परिच्छेदकम् । यथा, ऋग्वेदे । २ । ४० । ३ । “सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ॥” “विमानं परिच्छेदकं सर्व्वमानमित्यर्थः ।” इति तद्भाष्ये सायणः ॥ साधनम् । यथा, तत्रैव । ३ । ३ । ४ । “पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनञ्च वाघताम् ॥”) “विमानं विमीयतेऽनेन फलमिति विमानं यज्ञादिकर्म्मसाधनम् ।” इति तद्भाष्ये सायणः ॥ विगतो मानो यस्येति विग्रहे । अवज्ञातः । यथा, भागवते । ५ । १३ । १० । “कर्हिस्मचित् क्षुद्ररसान् विचिन्वं- स्तन्मक्षिकाभिर्व्यथितो विमानः । तत्राति कृच्छ्रं प्रति लब्धमानो बलाद्विलुम्पन्त्यथ तांस्ततोऽन्ये ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान पुं-नपुं।

देवरथः

समानार्थक:व्योमयान,विमान

1।1।48।1।2

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : वाहनम्,अलौकिकवाहनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान¦ पुंन॰ वि + मन--घञ् वि + मा--ल्युट् वा।

१ देवयानेरथे अमरः।

२ सार्वभौमगृहभेदे च

३ यानमात्रे

४ अश्वेपु॰ मेदि॰

५ परिमाणे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान¦ mn. (-नः-नं)
1. A car or chariot of the gods, sometimes serving as a seat or throne, and at others carrying them through the skies self-directed and self-moving; hence it also applies to the sky.
2. Any car or vehicle.
3. A horse.
4. A palace, the palace of an emperor, or supreme monarch.
5. A seven-storied palace.
6. Disrespect, dishonour.
7. Measure. E. वि before मन् to under- stand, with घञ् aff.; or मा to measure, aff. ल्युट्; to वि priv., मान honour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान [vimāna], a. Disgraced, devoid of honour; तन्मक्षिकाभि- र्व्यथितो विमानः Bhāg.5.13.1.

विमानः [vimānḥ] नम् [nam], नम् 1 Disrespect, dishonour; आक्रोशन- विमानाभ्यां नाबुधान् बोधयेद् बुधः Mb.12.299.25; Bhāg.5. 1.25.

A measure.

A balloon, a heavenly car (moving through the skies); पदं विमानेन विगाहमानः R. 13.1;7.51; विमानीकृतराजहंसमण्डलः K.; R.12.14; Ku. 2.45;7.4; V.4.43; Ki.7.11; विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः (आरुरोह) Bu. Ch.5.43.

A vehicle or conveyance in general; स नौविमानादवतीर्य रेमे R.16.68.

A palace (with seven stories); 'विमानो$स्त्री देवयाने सप्तभूमौ च सद्मनि' इति निघण्टुः; Rām.1.5.16; नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः Me.71.

A horse.

An open palanquin carried on men's shoulders; इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः N.1.17.

A ship, boat. -Comp. -गामिन् a god; भयान्विता नभसि विमानगामिनः Mb.1.23.24.-चारिन्, यान a. moving in balloon.

राजः an excellent heavenly car; U.3.

the driver of a heavenly car. -वाहः, -धुर्यः palanquin-bearer; तां राजसङ्घ- मनयन्त विमानवाहाः N.11.23; तां राजकादपगमष्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्च वीरान् N.13.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान/ वि--मान mfn. (for 2. See. वि-मन्)devoid of honour , disgraced BhP.

विमान/ वि-मान m. (for 1. See. p. 951 , col. 3 ; for 3. under वि-मा)disrespect , dishonour(See. अ-वि मन).

विमान/ वि-मान mf( ई)n. (for 1. See. p. 951 , col. 3 ; for 2 , under वि-मन्)measuring out , traversing RV. AV. MBh.

विमान/ वि-मान m. n. a car or chariot of the gods , any mythical self-moving aerial car (sometimes serving as a seat or throne , sometimes self-moving and carrying its occupant through the air ; other descriptions make the विमानmore like a house or palace , and one kind is said to be 7 stories high ; that of रावणwas called पुष्पकSee. ; the नौ-व्[ Ragh. xvi , 68 ] is thought to resemble a ship) MBh. Ka1v. etc.

विमान/ वि-मान m. any car or vehicle ( esp. a bier) Ra1jat. vii , 446

विमान/ वि-मान m. the palace of an emperor or supreme monarch ( esp. one with 7 stories) MBh. Ka1v. etc.

विमान/ वि-मान m. a temple or shrine of a partic. form VarBr2S.

विमान/ वि-मान m. a kind of tower (?) R. v , 52 , 8

विमान/ वि-मान m. a grove Ja1takam.

विमान/ वि-मान m. a ship , boat L.

विमान/ वि-मान m. a horse L.

विमान/ वि-मान n. measure RV.

विमान/ वि-मान n. extension ib.

विमान/ वि-मान n. (in med.) the science of (right) measure or proportion( e.g. of the right relation between the humours of the body , of medicines and remedies etc. ) Car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a temple with eight floors and a number of towers; the तोरण is of ३४ हस्तस्। M. २६९. २८, ३२, ४७. [page३-252+ २८]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमान वि.
(वि + मा + ल्युट्) महावेदि को नापते समय पढ़ा जाने वाला मन्त्र ‘विमिमे त्वा पयस्वतीं देवानाम्’, आप.श्रौ.सू. 11.4.14।

"https://sa.wiktionary.org/w/index.php?title=विमान&oldid=504436" इत्यस्माद् प्रतिप्राप्तम्