विमानन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमाननम् [vimānanam] विमानना [vimānanā], विमानना 1 Disrespect, dishonour, contempt, humiliation; विमानना सुभ्रु कुतः पितुर्गृहे Ku.5.43; अभवन्नास्य विमानना क्वचित् R.8.8.

Refusal, denial.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमानन/ वि- n. (and f( आ). )disrespect , contempt , slight , humiliation MBh. Ka1v. etc.

विमानन/ वि- n. refusal , denial Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विमानन&oldid=504437" इत्यस्माद् प्रतिप्राप्तम्