सामग्री पर जाएँ

विमिश्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमिश्र¦ f. (-श्रा) Mixed together. [Page666-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमिश्र [vimiśra] विमिश्रित [vimiśrita], विमिश्रित a. Mixed, blended, mingled (with instr. or in comp.); पुंभिर्विमिश्रा नार्यश्च Mb.; दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः Gīt.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमिश्र/ वि--मिश्र See. under वि-मिश्र्.

विमिश्र/ वि-मिश्र mf( आ)n. mixed , mingled , miscellaneous MBh. Hariv. VarBr2S.

विमिश्र/ वि-मिश्र mf( आ)n. mixed or mingled with , attended or accompanied by( instr. or comp. ) ib. Sus3r. etc.

विमिश्र/ वि-मिश्र mf( आ)n. applied to one of the 7 divisions into which the course of Mercury , accord. to पराशर, is divided VarBr2S.

विमिश्र/ वि-मिश्र n. capital and interest etc. , Li1l.

"https://sa.wiktionary.org/w/index.php?title=विमिश्र&oldid=266166" इत्यस्माद् प्रतिप्राप्तम्