विमुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तः, त्रि, (वि + मुच् + क्तः ।) विशेषेण मुक्तः । यथा, -- “येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य क्रच्छ्रेण परं पदं ततः पतन्त्यधो नादृतयुष्मदङ्घ्रयः ॥” इति श्रीभागवते १० स्कन्धे १४ अध्यायः ॥ त्यक्तः । (यथा, महाभारते । ७ । २८ । ३५ । “विमुक्तं परमास्त्रेण जहि पार्थ महासुरम् । वैरिणं युधि दुर्द्धर्षं भगदत्तं सुरद्विषम् ॥” पुं, माधवी । तत्पर्य्ययो यथा, -- “माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Loosed, liberated.
2. Hurled, thrown.
3. Quitted, abandoned.
4. Issued or let loose from, given vent to. E. वि before मुक्त the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त [vimukta], p. p.

Set free, released, liberated.

Abandoned, given up, quitted, left, let loose; वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव Bk.7.5.

Freed from.

Hurled, discharged; विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति.

Given vent to.

= युक्त; कुसुमरसविमुक्तं वस्त्रमागुण्ठितेव Rām.7.59.23 (com.)

Launched (as a ship).

Dispassionate. -Comp. -कण्ठ a. raising a loud cry, weeping bitterly. -मौनम् ind. breaking silence. -शापa. released from the consequences of a curse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्त/ वि-मुक्त See. under I. वि-मुच्.

विमुक्त/ वि-मुक्त mfn. unloosed , unharnessed etc.

विमुक्त/ वि-मुक्त mfn. set free , liberated ( esp. from mundane existence) , freed or delivered or escaped from( abl. instr. , or ifc. ; rarely ibc. ; See. -शाप) Mn. MBh. etc.

विमुक्त/ वि-मुक्त mfn. deprived of( instr. ) MBh.

विमुक्त/ वि-मुक्त mfn. launched (as a ship) R.

विमुक्त/ वि-मुक्त mfn. given up , abandoned , relinquished , deserted ib. BhP.

विमुक्त/ वि-मुक्त mfn. hurled , thrown MBh.

विमुक्त/ वि-मुक्त mfn. emitted or discharged by , flowing from( comp. ) Ratna7v.

विमुक्त/ वि-मुक्त mfn. shed or bestowed on( loc. ) Ra1jat.

विमुक्त/ वि-मुक्त mfn. (a snake) which has recently cast its skin MBh. viii , 740

विमुक्त/ वि-मुक्त mfn. dispassionate R. iv , 32 , 18

"https://sa.wiktionary.org/w/index.php?title=विमुक्त&oldid=266180" इत्यस्माद् प्रतिप्राप्तम्