विमुक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तिः, स्त्री, (वि + मुच् + क्तिन् ।) विमोचनम् । मोक्षः । यथा, प्रायश्चित्ततत्त्वे । “पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्ति¦ f. (-क्तिः)
1. Liberation, especially final emancipation from future existence.
2. Separation, parting. E. वि, मुक्ति the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्तिः [vimuktiḥ], f.

Release, liberation.

Separation.

Absolution, final liberation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुक्ति/ वि- f. disjunction ( opp. to युक्ति) AitBr.

विमुक्ति/ वि- f. ( ifc. )giving up Kum.

विमुक्ति/ वि- f. release , deliverance , liberation Ka1v. Katha1s. Pur.

विमुक्ति/ वि- f. release from the bonds of existence , final emancipation Kap. VP.

"https://sa.wiktionary.org/w/index.php?title=विमुक्ति&oldid=504438" इत्यस्माद् प्रतिप्राप्तम्