विमुखता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुखता¦ f. (-ता)
1. Disappearance, departure.
2. Turning away.
3. Oppo- sition. E. तल् added to the last; also with त्व, विमुखत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमुखता/ वि-मुख---ता f. aversion , disinclination to( loc. acc. with प्रति, or comp. ) Ka1v. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=विमुखता&oldid=504439" इत्यस्माद् प्रतिप्राप्तम्