विमूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमूढ¦ mfn. (-ढः-ढा-ढं)
1. Bewildered, discomposed.
2. Foolish.
3. Be- guiled, led astray, seduced, tempted. E. वि, मुह् to be foolish, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमूढ [vimūḍha], p. p.

Confounded, bewildered.

Seduced, tempted, beguiled; अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि Bg.6.38.

Stupid.

Wise, learned. -ढः A kind of divine being. -Comp. -आत्मन्, -संज्ञ a. perplexed, senseless; इद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते Bg.3.6,27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमूढ/ वि--मूढ mfn. (for 2. See. वि-मुह्)not foolish

विमूढ/ वि--मूढ m. a kind of divine being MW.

विमूढ/ वि-मूढ mfn. id. MBh. Ka1v. etc.

विमूढ/ वि-मूढ mfn. ( ifc. )perplexed as to , uncertain about Katha1s.

विमूढ/ वि-मूढ mfn. foolish , stupid Prab.

"https://sa.wiktionary.org/w/index.php?title=विमूढ&oldid=266284" इत्यस्माद् प्रतिप्राप्तम्