विमृद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमृद् [vimṛd], 9 P.

To press, squeeze.

To bruise, crush, pound.

To kill, destroy.

To lay waste, devastate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमृद्/ वि- P. -मृद्नाति, -मर्दति, to crush or press to pieces , bruise , pound , grind down , lay waste , destroy Mn. MBh. etc. Page981,1; to rub together Sus3r. : Caus. -मर्दयति, to crush to pieces , bruise Ka1v. Pur. ; to rub Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विमृद्&oldid=266341" इत्यस्माद् प्रतिप्राप्तम्