विमोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक/ वि-मोक m. unyoking , unbending , cessation , termination TS. AV.

विमोक/ वि-मोक m. letting go , abandoning , giving up AgP.

विमोक/ वि-मोक m. deliverance from( abl. or comp. ) Nya1yam. Sch.

विमोक/ वि-मोक m. liberation from sensuality or worldly objects Sarvad.

"https://sa.wiktionary.org/w/index.php?title=विमोक&oldid=504442" इत्यस्माद् प्रतिप्राप्तम्