विमोक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्ष¦ m. (-क्षः)
1. Liberation, freedom, being or letting loose.
2. Dis- charging, shooting.
3. Final emancipation. E. वि before मोक्ष the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्षः [vimōkṣḥ], 1 Release, liberation, freeing; सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः Mb.5.19.19.

Discharging, shooting.

Final emancipation or beatitude.

Gift, bestowal (of wealth); वसुनां च विमोक्षस्य Rām.2.23.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्ष/ वि- m. the being loosened or undone Pa1rGr2.

विमोक्ष/ वि- m. release , deliverance from( abl. or comp. ) MBh. R. etc.

विमोक्ष/ वि- m. liberation of the soul i.e. final emancipation (sometimes 8 , sometimes 3 kinds are enumerated See. Dharmas. 59 and 73) S3Br. Bhag. etc.

विमोक्ष/ वि- m. letting loose , setting at liberty (a thief) Mn. viii , 3 , 16

विमोक्ष/ वि- m. giving up , abandoning VPra1t. MBh.

विमोक्ष/ वि- m. letting flow , shedding (of tears) MBh.

विमोक्ष/ वि- m. gift , bestowal (of wealth) R.

विमोक्ष/ वि- m. discharge (of arrows) MBh.

"https://sa.wiktionary.org/w/index.php?title=विमोक्ष&oldid=266401" इत्यस्माद् प्रतिप्राप्तम्