वियम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियम् [viyam], 1 P.

To spread out, extend.

To curb, restrain.

To give, grant, bestow.

To hold apart or asunder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियम्/ वि- P. -यच्छति(3. pl. pf. A1. -येमिरेRV. iv , 54 , 5 ) , to spread out , extend RV. ; to stretch out the legs , step out (as a running horse) ib. ; to hold apart or asunder ib. : Caus. -यामयतिto stretch out , extend AV.

"https://sa.wiktionary.org/w/index.php?title=वियम्&oldid=266608" इत्यस्माद् प्रतिप्राप्तम्