विया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विया/ वि- P. -याति, to go or pass through , traverse , cross , drive through (with a car) , cut through (with wheels) , destroy RV. MaitrS. S3Br. ; to depart , turn away MaitrS. BhP.

"https://sa.wiktionary.org/w/index.php?title=विया&oldid=266618" इत्यस्माद् प्रतिप्राप्तम्