सामग्री पर जाएँ

वियु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियु [viyu], 3 P.

To be separated or dissolved (intran.).

To lose or be deprived of.

To exclude, deprive of.

To keep or ward off, prevent; उपवनं निरभर्त्सयत प्रियान् वियुवतीर्युवतीः शिशिरानिलः Śi.6.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियु/ वि- P. -युयोति, -यौति, to separate , part (intr.) RV. AV. ; to be separated from or deprived of( instr. ) RV. VS. ; to separate (trans.) , divide , detach or exclude from , deprive of( instr. ) RV. ; to keep off , avert S3is3. ; to spread , scatter TS. ; to open RV.

"https://sa.wiktionary.org/w/index.php?title=वियु&oldid=266641" इत्यस्माद् प्रतिप्राप्तम्