वियुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुक्तः, त्रि, वियोगविशिष्टः । विपूर्ब्बयुजधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, देवीभागवते । २ । ९ । १३ । “किं करोमि क्वगच्छामि मृतामे प्राणवल्लभा । न वै जीवितुमिच्छामि वियुक्तः प्रिययानया ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुक्त¦ mfn. (-क्तः-क्ता-क्तं) Separated, sundered. E. वि priv., युक्त joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुक्त [viyukta], p. p.

Detached, severed, separated.

Separated from, deserted by; तया वियुक्तस्य विलग्नमध्यया V. 4.66.

Free from, deprived of (with instr. or in comp.).

Failing, deficient.

Disunited (as husband and wife); यथा नाभिचरेतां तौ वियुक्तावितरेतरम् Ms.9.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुक्त/ वि-युक्त mfn. disjoined , detached , separated or delivered from , deprived or destitute of. deserted by( instr. or comp. ) Mn. MBh. etc.

वियुक्त/ वि-युक्त mfn. disunited (as husband and wife) Mn. ix , 102

वियुक्त/ वि-युक्त mfn. failing , deficient MW.

"https://sa.wiktionary.org/w/index.php?title=वियुक्त&oldid=266645" इत्यस्माद् प्रतिप्राप्तम्