सामग्री पर जाएँ

वियुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुत¦ f. (-ता) Separated from, deprived of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुत [viyuta], p. p.

Deprived of, separated from; रथाङ्ग- नामन् वियुतो रथाङ्गश्रोणिबिम्बया V.4.37.

Without, devoid of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियुत/ वि-युत mfn. separated from , deprived of( instr. or comp. ) RV. etc.

वियुत/ वि-युत mfn. not being in conjunction with( comp. ) VarBr2S.

वियुत/ वि-युत mfn. diminished , that from which something has been subtracted Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=वियुत&oldid=266661" इत्यस्माद् प्रतिप्राप्तम्