वियोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोगः, पुं, (वि + युज + घञ् ।) विच्छेदः । तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ विरहः ४ । इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १३ । ९ । “यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग¦ पु॰ वि + यज--घञ्।

१ विच्छेदे हेमच॰

६ त॰[Page4917-a+ 38]

२ पक्षियोगे च गणितप्रसिद्धे

३ राश्योर्व्यवकलने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग¦ m. (-गः)
1. Absence, separation, especially of lovers.
2. Disunion, disjunction.
3. Loss, absence. E. वि privative, and योग union.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोगः [viyōgḥ], 1 Separation, disunion; अयमेकपदे तया वियोगः सहसा चोपनतः सुदुःसहो मे V.4.1; त्वयोपस्थितवियोगस्य तपो- वनस्यापि समवस्था दृश्यते Ś4; संघत्ते भृशमरतिं हि सद्वियोगः Ki. 5.51; R.12.1; Śi.12.63.

Absence, loss.

Subtraction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोग/ वि-योग m. disjunction , separation ( esp. of lovers) , loss or absence or want of( instr. with or with out सहabl. , or comp. ) Mn. MBh. etc. ( गंगम्, to be lost Mr2icch. ix , 34/35 )

वियोग/ वि-योग m. giving up , getting rid of , abstention from( comp. ) Gaut.

वियोग/ वि-योग m. subtraction Gan2it.

वियोग/ वि-योग m. = वि-युति, Bi1jag.

वियोग/ वि-योग m. a partic. astrological योगCat.

"https://sa.wiktionary.org/w/index.php?title=वियोग&oldid=266679" इत्यस्माद् प्रतिप्राप्तम्