वियोगी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोगी, [न्] पुं, (वियोगोऽस्यास्तीति । वियोग + इनिः ।) चक्रवाकः । इति शब्दचन्द्रिका ॥ वियोगयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । २२ । २५ । “ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह । भर्त्तुर्व्वियोगस्त्वनया नानुभूतः कृतज्ञया ॥”)

"https://sa.wiktionary.org/w/index.php?title=वियोगी&oldid=166763" इत्यस्माद् प्रतिप्राप्तम्