वियोजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजनम् [viyōjanam], 1 Separation from.

Subtraction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजन/ वि-योजन n. detaching or liberating from( comp. ) Sarvad.

वियोजन/ वि-योजन n. separation from( comp. ) Ka1v. Katha1s.

वियोजन/ वि-योजन n. subtraction , Li1l.

"https://sa.wiktionary.org/w/index.php?title=वियोजन&oldid=504446" इत्यस्माद् प्रतिप्राप्तम्